हरि ॐ । Exercise 014.
१ - अ
कति गजाः सन्ति? षट्षष्ठिः (६६) गजाः सन्ति ।
How many elephants are there? 66 elephants are there.
कति गायकाः सन्ति? एकविंशति (२१) गायकाः सन्ति ।
How many singers are there? 21 singers are there.
कति वृक्षाः सन्ति। सप्तषष्ठिः (६७) वृक्षाः सन्ति ।
How many trees are there? 67 trees are there.
कति तन्तुवायाः सन्ति। द्वाशीतिः (२१) तन्तुवायाः सन्ति ।
How many weavers are there? 22 Weavers are there.
कति वाटिकाः सन्ति। अष्टनवतिः (९८) वाटिकाः सन्ति ।
How many gardens are there? 98 gardens are there.
१ - आ
अद्य मङ्गलवासरः । श्वः बुधवासरः । परश्वः गुरुवासरः । प्रपरश्वः शुक्रवासरः ।
ह्यः सोमवासरः । परह्यः भानुवासरः । प्रपरह्य: शनिवासरः ।
Today is Tuesday. Tomorrow is Wednesday. Day after tomorrow is Thursday. Day after, day-after-tomorrow is Friday. Yesterday was Monday. Day before yesterday was Sunday. Day before, day-before-yesterday was Saturday.
Question 2 will be posted separately.