नमो नमः
गायिका अगायत् | गायिके अगायताम् | गायिकाः अगायन् |
Singer (f) sang. Two singers (f) sang. Many singers (f) sang.
त्वम् अगायः | युवाम् अगायतम् | यूयम् अगायत |
You sang. You two sang. You all sang.
अहम् अगायम् | आवाम् अगायाव | वयम् अगायाम |
I sang. We two sang. We all sang.
चोरः अपलायत | चोरौ अपलायेताम् | चोराः अपलायन्त
Thief escaped. Two thieves escaped. Many thieves escaped.
त्वम् अपलायथाः | युवाम् अपलायेथाम् | यूयम् अपलायध्वम् |
You escaped. You two escaped. You all escaped.
अहम् अपलाये | आवाम् अपलायावहि | वयम् अपलायामहि
I escaped. We two escaped. We all escaped
॑॑q2
जनकः पुष्पम् आनयति (जनकः - कर्तृपदम्, आनयति - सकर्मक-क्रियापदम्, पुष्पम् - कर्मपदं - पुष्पम् )
Father brings flower
शुनकः धावति (शुनकः - कर्तृपदम्, धावति - अकर्मक-क्रियापदम्, कर्मपदं नास्ति |)
Dog runs.
बिडालः दुग्धं पिबति (बिडालः - कर्तृपदम्, पिबति-सकर्मक-क्रियापदम्, दुग्धम्-कर्मपदं-दुग्धम्)
Cat drinks milk.
अहम् उत्तिष्ठामि ( अहम्-कर्तृपदम्, उत्तिष्ठामि-क्रियापदम्, कर्मपदं नास्ति |)
I stand.
व्याघ्रः हरिणं पश्यति | (व्याघ्रः - कर्तृपदम्, पश्यति - क्रियापदम्, हरिणः-कर्मपदं-हरिणम्
Tiger sees deer.
सा चलति (सा-कर्तृपदम्, चलति - क्रियापदम्, कर्मपदं नास्ति |)
She walks
q3
What is the word for the person who is good in everything?
If you remove the middle to letters, you will be left with the word for heaven.
Answer - नागरिकः
if you remove the middle two letters you will be left with नाकः, which means heaven
॑