LakshmiNarasimhan नमो नमः गीतासोपाने पञ्चमः अभ्यासः अस्ति | तस्य षष्ठं वाक्यम् अस्ति : अद्वेष्टा भक्तः अस्ति | ईश्वरः तम् इच्छति | अद्वेष्टा शब्दस्य प्रथिपधिकम् अद्वेष्टृ इति अहं चिन्तयामि | तर्हि तस्य द्वितीयाविभक्तिः अद्वेष्टरम् अस्ति वा? धन्यवादः
ashok https://kosha.sanskrit.today/word/sa/adveSTR अद्वेष्टा अद्वेष्टारौ अद्वेष्टारः अद्वेष्टारम् अद्वेष्टारौ अद्वेष्टॄन्