हरि ॐ ।
अद्यतन अभ्यासः - ०४१(041)
प्र १। पूर्वं, परम्, अनन्तरम्
सीता आपणं गच्छति । कार्यालयम् आगच्छति ।
- सीता आपणस्य गमनं करोति । कार्यालयस्य आगमनं करोति ।
- सीता कार्यालयस्य आगमनात् पूर्वं आपणस्य गमनं करोति ।
- सीता आपणस्य गमनात् परं कार्यालयम् आगच्छति ।
- सीता आपणस्य गमनस्य अनन्तरं कार्यालयम् आगच्छति ।
Sita goes to shop. She comes to office.
- Sita does the act of going to shop. Sita does the act of coming to office.
- Before coming to office, Sita does the act of going to shop.
- After going to shop, Sita comes to office.
- After doing the act of going to store, Sita comes to office.
बालकः जलं नयति । वस्त्रं प्रक्षालयति ।
- बालकः जलस्य नयनं करोति । वस्त्रस्य प्रक्षालनं करोति ।
- बालकः वस्त्रस्य प्रक्षालयात् पूर्वं जलस्य नयनं करोति ।
- बालकः जलस्य नयनात् परं वस्त्रं प्रक्षालयति ।
- बालकः जलस्य नयनस्य अनन्तरं वस्त्रं प्रक्षालयति ।
Boy carries water. He washes cloth.
- Boy does the act of carrying water. Boy does the act of washing cloth.
- Before doing the act of washing cloth, boy does the act of carrying water.
- After carrying water, boy washes cloth.
- After doing the act of carrying water, boy washes cloth.
शशकः तृणं पश्यति । तृणं खादति ।
- शशकः तृणस्य दर्शनं करोति । तृणस्य खादनं करोति ।
- शशकः तृणस्य खादनात् पूर्वं तृणस्य दर्शनं करोति ।
- शशकः तृणस्य दर्शनात् परं तृणं खादति ।
- शशकः तृणस्य दर्शनस्य अनन्तरं तृणं खादति ।
Rabbit sees grass. It eats grass.
- Rabbit does the act of seeing grass. Rabbit does the act of eating grass.
- Before doing the act of eating grass, rabbit does the act of seeing grass.
- After seeing grass, rabbit eats grass.
- After doing the act of seeing grass, rabbit eats grass.
प्र २ । द्वितीया तृतीयाविभक्तिभ्यां
अहं तृणछदकेन तृणवृतस्थलं कर्तयामि । ( तृणछदकः-तृणछदकेन-तृतीया, तृणवृतस्थलम्-तृणवृतस्थलं-द्वितीया) ।
I cut lawn with lawn mower.
सेवकः मार्जनीदण्डेन भूमि मार्जनं करोति । (मार्जनीदण्डः-मार्जनीदण्डेन-तृतीया, मार्जनम्-मार्जनं-द्वितीया) ।
Servant cleans the floor with broomstick.
बालिका उपनेत्रेण पाठं पठति । (उपनेत्रम्-उपनेत्रेण-तृतीया, पाठः-पाठं-द्वितीया) ।
Girl reads lesson with eye-glasses.
अम्बा उष्णीकरण्या जलं अभितापयति । (उष्णीकरणी-उष्णीकरण्या-तृतीया, जलने-जलं-द्वितीया) ।
Mother heats up water with heater.
बालकः विद्युव्दीपेन कक्षां प्रकाशयति । (विद्युव्दीपः-विद्युव्दीपेन-तृतीया, कक्षा-कक्षां-द्वितीया) ।
Boy brightens up the room with electric light.