Far सः सा तत् Near एषः एषा एतत्
सः गिरीशः । कः गिरीशः? सः कः ?
He is Girish. Who is Girish? Who is he?
एषः धनिकः । कः धनिकः ? एषः कः?
This is riceman. Who is riceman? Who is this?
सा राता । सा का? राता का?
She is Radha. Who is she? Who is Radha?
सा जननी। सा का ? जननी का?
She is mother. Who is she? I who is mother?
एषा आचार्या । एषा का? का आचार्या?
This is teacher. Who is this? Who is teacher?
एषा नारी। एषा का? का नारी?
This is woman. Who is this? Who is woman?
तत् चित्रम् । तत् किम् ? किम् चित्रम्?
That is picture. What is that? What picture?
एतत् बीजम् । एतत् किम् ? किम् बीजम्?
This is seed. What is this? What seed?