ashok
Question 1
Write 2 sets simple questions and possible answers as below using वा, किम्, आम्, न
हरिःॐ। नमः सर्वेभ्यः।
उत्तराणि।
भवती लक्ष्मी वा? Are you Lakshmi?
आम्, अहं लक्ष्मी। Yes, I am Lakshmi.
न, अहं लक्ष्मी न, अहं पंकजवल्लि। No, I am not Lakshmi, I am Pankajavalli.
तत् कागदम् किम्? Is that paper?
आम्, तत् कागदम्। Yes, that is paper.
न, तत् कागदम् न, तत् स्थूलकागदम्। No, that is not paper, that is cardboard.
Question 2
Write 5 objects around you with अस्ति and similarly write 5 objects which are not there nearby you using नास्ति।
व्यजनम् अस्ति। Fan exists.
आसन्द: अस्ति। Chair exists.
उत्पीठिका अस्ति। Table exists.
लेखनी अस्ति। Pen exists.
उपनेत्रम् अस्ति। Spectacle exists.
पुष्पम् नास्ति। Flower does not exist.
शिशु: नास्ति। Baby does not exist.
वृक्ष: नास्ति। Tree does not exist.
फलं नास्ति। Fruit does not exist.
स्यूत: नास्ति। Bag does not exist.
धन्यवाद: 🙏🏻