पुस्तकालयः कुत्र अस्ति? Where is library?
पुस्तकालयः तत्र अस्ति library is there.
गोपालः कुत्र अस्ति? Where is gopal
गोपालः अत्र अस्ति. Gopal is here
वायुः कुत्र अस्ति? Where is air?
वायुः सर्वत्र अस्ति. Air is everywhere
वाटिका कुत्र अस्ति. Where is park?
वाटिका अन्यत्र अस्ति park is some where
मृगान् कुत्र सन्ति? Where are animals?
मृगान् एकत्र सन्ति Animals are in one place
छात्राः. कुत्र सन्ति? Where are students?
छात्राः ऐकत्र सन्ति students are in one place
देवः कुत्र अस्ति. Where is God?
देवः सर्वत्र अस्ति God is everywhere