Exercise-10
छात्रः कुत्र गच्छति। छात्रः विद्यालयं गच्छति।
Where does the student go? The student goes to school.
बालिका: किम् कुर्वन्ति। बालिकाः नृत्यं कुर्वन्ति।
What do the girls do? Girls dance.
अध्यापकः किम् करोति। अध्यापकः उपनेत्रं धारयति।
What does the teacher do? The teacher wears spectacles.
युवाम् किम् पठथः। आवाम् महाभारतं पठावः।
What do you two read? We two read Mahabharat.
अहं किम् खादामि।अहं कदलीफलं खादामि।
What do I eat? I eat banana.
।।धन्यवाद:।।