(पुं)
त्वयि ज्येष्ठे आदरं दर्शय | Show respect to your elder.
युवयोः ज्येष्ठयोः आदरं दर्शयतम् | Show respect to your two elders.
युष्मासु ज्येष्ठेषु आदरं दर्शयत | Show respect to your elders.
(स्त्री)
तरुणाः तस्यां नद्यां तरन्ति | Youths swim in that river.
तरुणाः तयोः नद्यो: तरन्ति | Youths swim in those two rivers.
तरुणाः तासु नदिषु तरन्ति | Youths swim in those rivers.
(नपुं)
सिंहाः एतस्मिन अरण्ये सञ्चरन्ति | Lions move in this forest.
सिंहाः एतयोः अरण्ययोः सञ्चरन्ति | Lions move in these two forests.
सिंहाः एतेषु अरण्येषु सञ्चरन्ति | Lions move in these forests.
(both पु: and स्त्री)
रामः मयि स्नेहं प्रदर्शयति | Ram shows friendship to me.
रामः आवयोः स्नेहं प्रदर्शयति | Ram shows friendship to two of us.
रामः अस्मासु स्नेहं प्रदर्शयति | Ram shows friendship to us.
धन्यवाद: