हरिः ॐ | नमस्कारः| सुप्रभातम् |
गच्छति | to go
सूर्यः प्रातः उद्गच्छति | The Sun rises in the morning.
सूर्यः सायं निर्गच्छति | | The Sun disappears in the evening
चोरः अरक्षकात् व्यपगच्छति | Thief escapes from the police.
भवान् पाठम् अवगच्छति वा ? Do you understand the lesson?
कार्यक्रमः अवागच्छति | Programmme begins.
सरति | to go
मम घटी साधुः सरति | My watch runs correct time.
सः उद्याने परिसरति | He goes around the garden.
छात्राः आचार्यम् अनुसरन्ति | S.tudents follow the teacher
शिशुः मातरम् उपसरति | Baby goes towards the mother.
मधुमक्षिका पुष्पात् अपसरति | The bee goes away from the flower.
धन्यवादः |