ashok हरि: ॐ। नमः सर्वेभ्यः। नमस्कार:।
अहं ह्य: प्रात: षड्वादने उदतिष्ठम्। (उत् + अतिष्ठम्) I got up from bed at six o'clock yesterday.
भीम: गदया अभ्यताडयत्। (अभि+अताडयत्) Bhima hit with his mace.
छात्रौ उत्तराणि प्रत्यलिखताम्। (प्रति+ अलिखताम्) The two students wrote back the answers.
बालिका: पाठान् व्यस्मरन्। (वि+ अस्मरन्) The girls forgot the lessons.
अधिवक्ता: न्यायालये प्रमाणम् उपास्थापयत्। (उप+अस्थापयत्) The advocate procured evidence in the court of law.
वयं लुप्त दत्तांशसञ्चिकां व्यवास्थापयाम। (वि+अव+अस्थापयाम) We restored the lost data file.
धन्यवाद:। 🙏🏻