हरिः ॐ ।
Set 1 - साधवः कुत्र प्रत्यागच्छन्? Where did the sages return to? (Masculine)
साधवः उटजम् प्रत्यागच्छन्। Sages returned to the hut.
साधवः उटजौ प्रत्यागच्छन्। Sages returned to the two huts.
साधवः उटजान् प्रत्यागच्छन्। Sages returned to the huts.
Set 2 - आपणिकः किं कुत्र प्रेषयति? Where and what does the shopkeeper send?(Neuter)
आपणिकः वस्तूनि गृहं प्रेषयति । The shopkeeper sends the items to the house.
आपणिकः वस्तूनि गृहे प्रेषयति । The shopkeeper sends the items to the two houses.
आपणिकः वस्तूनि गृहाणि प्रेषयति । The shopkeeper sends the items to the houses.
Set 3 - जनाः कुत्र प्रतिगच्छन्ति? Where are the people heading to? (Feminine)
जनाः नगरीं प्रतिगच्छन्ति। People are heading towards the city.
जनाः नगर्यौ प्रतिगच्छन्ति। People are heading towards the two cities.
जनाः नगरीः प्रतिगच्छन्ति। People are heading towards the cities.
धन्यवाद: ।