ashok
ॐ । नमः सर्वेभ्यः ।
Set 1: अर्चकः कं जन्मतिथिं पृच्छति?
Priest asks the birthday information question to one devotee.
पुल्लिङ्गम्
अर्चकः भक्तं जन्मतिथिं पृच्छति ।
Priest asks the birthday information question to two devotees .
अर्चकः भक्तौ जन्मतिथिं पृच्छति ।
Priest asks the birthday information question to many devotees .
अर्चकः भक्तान जन्मतिथिं पृच्छति ।
स्त्रीलिङ्ग
अर्चकः महिलां जन्मतिथिं पृच्छति ।
Priest asks the birthday information question to one lady.
अर्चकः महिले जन्मतिथिं पृच्छति ।
Priest asks the birthday information question to two ladies.
अर्चकः महिलाः जन्मतिथिं पृच्छति ।
Priest asks the birthday information question to many ladies.
नपुसकलिङ्गम्
अर्चकः वृन्दं जन्मतिथिं पृच्छति ।
Priest asks the birthday information question to one family.
अर्चकः वृन्दे जन्मतिथिं पृच्छति ।
Priest asks the birthday information question to two families.
अर्चकः वृन्दाः जन्मतिथिं पृच्छति ।
Priest asks the birthday information question to many families.
Set 2: युवती वार्तां कम् वदति?
To whom does the young girl tell the news?
पुल्लि्गम्
युवती वार्तां मातुलम् वदति ।
Young girl tells the news to her mama.
युवती वार्तां मातुलौ वदति।
Young girl tells the news to two mamas.
युवती वार्तां मातुलान् वदति।
Young girl tells the news to many mamas.
स्त्रीलिङ्ग
युवती वार्तां मातुलानीम् वदति।
Young girl tells the news to one mami.
युवती वार्तां मातुलान्यौ वदति।
Young girl tells the news to two mamis.
युवती वार्तां मातुलानी: वदति।
Young girl tells the news to many mamis.
नपुसकलिङ्गम्
युवती वार्तां सर्वम् वदति ।
Young girl tells the news to everyone (singular)
युवती वार्तां सर्वे वदति ।
Young girl tells the news to everyone (द्विवचनम्)
युवती वार्तां सर्वाणि वदति ।
Young girl tells the news to everyone (plural)
धन्याद: