BP EX-52: 28/10/2021
प्रथमः खण्ड: - च
अर्जुनः द्रौपति च गृहम् आगतवन्तौ ।
Arjun and draupati came to home.
अहं, सुरेशः, रमेशः च भोजनं कुर्मः ।
I, suresh and Ramesh take food.
विद्यालये आसन्दौ, उत्पीठिका:, तल्पासन्दी च सन्ति ।
In school, chairs, tables and sofas exist.
द्वितीयः खण्ड: - अपि
सः लेखनी अपि नयतु ।
Let him bring pen also.
अहम् चित्रं धेनुं च अपि पश्यामि ।
I see picture and cow also.
सीता रामं अचिनोत्, गीता अपि रामं अचिनोत् ।
Sita chose ram, Gita also chose ram.