BP EX-54 : dt28/10/2021
1. “त्वम् कुत्र वससि” इति आरक्षकः वदति । आरक्षकः वदति यत “त्वम् कुत्र वससि”।
Policeman says where do you live.
2. “त्वम् अति मनोहारी अहम् त्वं प्राप्तुं इच्छमि” इति युवकः युवतिं वदति । युवकः युवतिं वदति यत् “त्वम् अति मनोहारी अहम् त्वं प्राप्तुं इच्छमि” ।
Youngman tells youngwoman “you are mind-blowing I wish you getting”
3. “भवान् गच्छतु पितरम् यच्छतु तत्र एव” इति युवति युवकः वदति । युवति युवकः वदति यत् “भवान् गच्छतु पितरम् यच्छतु तत्र एव” ।
Youngwoman tells Youngman “you may go to father, may ask there only.”