ashok
Exercise 56
हरिः ॐ। नमस्कारः। शुभसायम्।
(उक्त्वा, अनूच्य) छात्राः श्लोकान् अनूच्य सम्यक् अद्ययनं कृतवन्तः
Students after repeatedly reciting slokas learnt well.
(त्यक्त्वा, परित्यज्य ) भोजनं परित्यज्य विद्यालयं मा गच्छ।
You don't go to school abandoning ( can we say giving up) food.
(लिखित्वा, विलिख्य) कविः काव्यानि विलिख्य प्रदर्शिनीं प्रसारितवान्।
Poet after writing poems, displayed in the exhibition.
(क्षालयित्वा, प्रक्षाल्य) माता वस्त्राणि प्रक्षाल्य प्रत्याताप तानि शोषयति।
After washing clothes, mother dries them up in sunny place.
(गृहीत्वा, संगृह्य) वाहकः यात्रिकात् आतारं संगृह्य प्रवेशपत्रं ददाति।
Conductor after collecting the fare from the traveler gives entry ticket.
धन्यवादः। 🙏