सिंहः शिशुसिंहाय आहारं ददाति Lion gives food to baby lion.।
सिंहौ शिशुसिंहाभ्यां आहारम् अदत्ताम् ।
Two lions gave food to two baby lions.
सिंहाः शिशुसिंहेभ्यः आहारं दास्यन्ति ।
All lions will give food to all baby lions.
अहं देव्यै पुष्पं समर्पयामि ।
I offer flower to goddess.
सा देवीभ्यां पुष्पाणिं समर्पितवती ।
She offered flowers to two goddesses.
ताः देवीभ्यः पुष्पाणिं समर्रितवन्तः ।
They(women) offered flowers to all goddesses.
अहं पौत्र्यै आभूषणानि क्रीणितवती ।
I bought jewelleries for my grand daughter(Son’s daughter)
- युवां पौत्रीभयाम् आभूषणानि क्रेष्यथः ।
You two will buy jewelleries for two grand daughters.(Son’s two daughters)
आवां पौत्रीभ्यः आभूषणानि क्रेष्यामः ।
We all will buy jewelleries for all grand daughters ( Son’s all daughters)
मातामही मात्रे द्राक्षाफलरसम् आनयति ।
Grandmother brings grape juice to mother.
मातामह्यौ मातृभ्याम् द्राक्षाफलरसम् आनेष्यतः
Two grandmothers will bring grape juice to two mothers.
मातामह्यः मातृभ्यः द्राक्षाफलरसम् आनेष्यन्ति ।
Many grandmothers will bring grape juice to many mothers.