Ram Krishna hari
त्वं आपणं किमर्थं गच्छसि ?
अहं वस्त्रं क्रीणार्थं आपणं गच्छामि ।
अहं वस्त्रं क्रीणाय आपणं गच्छामि ।
Why are you going to the shop?
I am going to the shop to buy cloths.
भवान् किमर्थं संस्कृतम् पठति ?
अहं सरलतया संभाषणार्थं संस्कृतम् पठामि ।
अहं सरलतया संभाषणाय संस्कृतम् पठामि ।
Why do you read sanskrit.
I read sanskrit to speak fluently.
यूयं किमर्थं पङ्क्तिं तिष्ठन्ति ?
वयं तीर्थप्रसादार्थं पङ्क्तिं तिष्ठन्ति ।
वयं तीर्थप्रसादाय पङ्क्तिं तिष्ठन्ति ।
Why you all are standing in a queue ?
We are standing in a queue to take teerthaprasad..