Ram Krishna hari
यत्र पुष्पं अस्ति, तत्र भ्रमराः सन्ति
Where there is a flower, there are bees.
यत्र प्रधानमार्गः अस्ति, तत्र यानस्य शब्दं भवति ।
Where there is mainroad, there is vehicle's noise.
यत्र उत्सवः भवति, तत्र कोलाहलः अस्ति।
Where there is ceremony, there is commotion
यत्र पुष्पविपणि अस्ति, तत्र सुगन्धः वर्धते ।
Where flower bazar is, there is a good smell.
यत्र रामायणपारायणं चलति, तत्र हनुमन्तस्य सान्निध्यं अनुभवति ।
Where SrimadRamayana recites, there feel the presence of Hanuman.