BP EX- 77 : Dt 18/12/2021 - Sentences using chet, no chet (चेत्, नो चेत्)
पिताः विवाहस्य अनुमतिं ददाति चेत् सम्यक् नो चेत् आवां प्रेमस्य विवाहं करिष्यावः ।
If father gives approval of marriage, then it is okay if not both of us would do love marriage.
माताः धनं ददाति चेत् भोजनं क्रीणामि नो चेत् रामस्य भजनं करिष्यामि ।
If mother gives money, then I buy food else I do singing of ram’s devotional songs/bhajan.
आरक्षकः अस्माक वार्तां श्रुणोति चेत् वार्तां करिष्यामः नो चेत् तस्य आक्षेपं करिष्यामः
If guard listens our talks, then would talk else we would do his complaint.